अथर्ववेद - काण्ड 4/ सूक्त 37/ मन्त्र 9
सूक्त - बादरायणिः
देवता - अजशृङ्ग्योषधिः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
भी॒मा इन्द्र॑स्य हे॒तयः॑ श॒तं ऋ॒ष्टीर्हि॑र॒ण्ययीः॑। ताभि॑र्हविर॒दान्ग॑न्ध॒र्वान॑वका॒दान्व्यृ॑षतु ॥
स्वर सहित पद पाठभी॒मा: । इन्द्र॑स्य । हे॒तय॑: । श॒तम् । ऋ॒ष्टी: । हि॒र॒ण्ययी॑: ।ताभि॑: । ह॒वि॒:ऽअ॒दान् । ग॒न्ध॒र्वान् । अ॒व॒का॒ऽअ॒दान् । वि । ऋ॒ष॒तु॒ ॥३७.९॥
स्वर रहित मन्त्र
भीमा इन्द्रस्य हेतयः शतं ऋष्टीर्हिरण्ययीः। ताभिर्हविरदान्गन्धर्वानवकादान्व्यृषतु ॥
स्वर रहित पद पाठभीमा: । इन्द्रस्य । हेतय: । शतम् । ऋष्टी: । हिरण्ययी: ।ताभि: । हवि:ऽअदान् । गन्धर्वान् । अवकाऽअदान् । वि । ऋषतु ॥३७.९॥
अथर्ववेद - काण्ड » 4; सूक्त » 37; मन्त्र » 9
Translation -
Terrible are the resplendent king’ s weapons, made of gold and striking at a hundred points. May he, with those (weapons), destroy the soil-germs, that eat into oblations and feed on avaká (Blyxa Octandra).