Loading...
अथर्ववेद > काण्ड 5 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 12/ मन्त्र 11
    सूक्त - अङ्गिराः देवता - जातवेदा अग्निः छन्दः - त्रिष्टुप् सूक्तम् - ऋतयज्ञ सूक्त

    स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः। अ॒स्य होतुः॑ प्र॒शिष्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दन्तु दे॒वाः ॥

    स्वर सहित पद पाठ

    स॒द्य: । जा॒त: । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्नि: । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒र॒:ऽगा: । अ॒स्य । होतु॑: । प्र॒ऽशिषि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒वि: । अ॒द॒न्तु॒ । दे॒वा: ॥१२.११॥


    स्वर रहित मन्त्र

    सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः। अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥

    स्वर रहित पद पाठ

    सद्य: । जात: । वि । अमिमीत । यज्ञम् । अग्नि: । देवानाम् । अभवत् । पुर:ऽगा: । अस्य । होतु: । प्रऽशिषि । ऋतस्य । वाचि । स्वाहाऽकृतम् । हवि: । अदन्तु । देवा: ॥१२.११॥

    अथर्ववेद - काण्ड » 5; सूक्त » 12; मन्त्र » 11

    Translation -
    At once, when born, he determined (vyamimita) the sacrifice; Agni became foremost of the gods; at the direction of this invoker, at the voice of righteousness (rta), let the gods eat the oblation made with 'hail'. (svaha krtam havih) (Also Yv. XXIX.36).
    Apri-hymns.: This set of eleven or twelve verses is known as Apri hymns; the Nirukta, chapter VIII is entirely devoted to the Apris. The eleven Apris are: (i) Samiddhah agnih, (ii) narasamsa, (iii) Idah, (iv) barih, (v) devio-dvarah, (vi) usasa-nakta, (viii) three devih— ida, bharati and sarasvati, (ix) tvastr, (x) vanaspati and (xi) svāhā krti oblation. All these terms glorify fire. (For Apri hymns, ‘see Rg. I.13; I,142; I.188 etc.)

    इस भाष्य को एडिट करें
    Top