Loading...
अथर्ववेद > काण्ड 5 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 3
    सूक्त - कण्वः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - कृमिघ्न सूक्त

    यो अ॒क्ष्यौ॑ परि॒सर्प॑ति॒ यो नासे॑ परि॒सर्प॑ति। द॒तां यो मद्यं॒ गच्छ॑ति॒ तं क्रिमिं॑ जम्भयामसि ॥

    स्वर सहित पद पाठ

    य: । अ॒क्ष्यौ᳡ । प॒रि॒ऽसर्प॑ति । य: । नासे॒ इति॑ । प॒रि॒ऽसर्प॑ति । द॒ताम् । य: । मध्य॑म् । गच्छ॑ति । तम् । क्रिमि॑म् । ज॒म्भ॒या॒म॒सि॒ ॥२३.३॥


    स्वर रहित मन्त्र

    यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति। दतां यो मद्यं गच्छति तं क्रिमिं जम्भयामसि ॥

    स्वर रहित पद पाठ

    य: । अक्ष्यौ । परिऽसर्पति । य: । नासे इति । परिऽसर्पति । दताम् । य: । मध्यम् । गच्छति । तम् । क्रिमिम् । जम्भयामसि ॥२३.३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 3

    Translation -
    The one, that moves about in his two eyes, the one that moves into his nose and the one that goes to the midst of his teeth, that worm, we hereby destroy completely.

    इस भाष्य को एडिट करें
    Top