अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 2
अ॒स्येन्द्र॑ कुमा॒रस्य॒ क्रिमी॑न्धनपते जहि। ह॒ता विश्वा॒ अरा॑तय उ॒ग्रेण॒ वच॑सा॒ मम॑ ॥
स्वर सहित पद पाठअ॒स्य । इ॒न्द्र॒ । कु॒मा॒रस्य॑ । क्रिमी॑न् । ध॒न॒ऽप॒ते॒ । ज॒हि॒ । ह॒ता: । विश्वा॑:। अरा॑तय: । उ॒ग्रेण॑ । वच॑सा । मम॑ ॥२३.२॥
स्वर रहित मन्त्र
अस्येन्द्र कुमारस्य क्रिमीन्धनपते जहि। हता विश्वा अरातय उग्रेण वचसा मम ॥
स्वर रहित पद पाठअस्य । इन्द्र । कुमारस्य । क्रिमीन् । धनऽपते । जहि । हता: । विश्वा:। अरातय: । उग्रेण । वचसा । मम ॥२३.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 2
Translation -
O resplendent Lord, master of riches, may you kill the worms of this boy. All the distressing worms have been destroyed by my formidable utterance (or vacasá herb -Acours colamus).