Loading...
अथर्ववेद > काण्ड 5 > सूक्त 23

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 7
    सूक्त - कण्वः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - कृमिघ्न सूक्त

    येवा॑षासः॒ कष्क॑षास एज॒त्काः शि॑पवित्नु॒काः। दृ॒ष्टश्च॑ ह॒न्यतां॒ क्रिमि॑रु॒तादृष्ट॑श्च हन्यताम् ॥

    स्वर सहित पद पाठ

    येवा॑षास: । कष्क॑षास: । ए॒ज॒त्ऽका: । शि॒प॒वि॒त्नु॒का: । दृ॒ष्ट: । च॒ । ह॒न्यता॑म् । क्रिमि॑: । उ॒त । अ॒दृष्ट॑: । च॒ । ह॒न्य॒ता॒म् ॥२३.७॥


    स्वर रहित मन्त्र

    येवाषासः कष्कषास एजत्काः शिपवित्नुकाः। दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥

    स्वर रहित पद पाठ

    येवाषास: । कष्कषास: । एजत्ऽका: । शिपवित्नुका: । दृष्ट: । च । हन्यताम् । क्रिमि: । उत । अदृष्ट: । च । हन्यताम् ॥२३.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 7

    Translation -
    Yavasa, kaskasa, ejatka and sipavitnuka, are the various kinds of worms. Let such a worm be killed when seen; even when unseen let it be killed. (worms : yevásasah, kaskasah, Sipavintukah-visible to eyes and non-visible)

    इस भाष्य को एडिट करें
    Top