अथर्ववेद - काण्ड 5/ सूक्त 23/ मन्त्र 7
येवा॑षासः॒ कष्क॑षास एज॒त्काः शि॑पवित्नु॒काः। दृ॒ष्टश्च॑ ह॒न्यतां॒ क्रिमि॑रु॒तादृष्ट॑श्च हन्यताम् ॥
स्वर सहित पद पाठयेवा॑षास: । कष्क॑षास: । ए॒ज॒त्ऽका: । शि॒प॒वि॒त्नु॒का: । दृ॒ष्ट: । च॒ । ह॒न्यता॑म् । क्रिमि॑: । उ॒त । अ॒दृष्ट॑: । च॒ । ह॒न्य॒ता॒म् ॥२३.७॥
स्वर रहित मन्त्र
येवाषासः कष्कषास एजत्काः शिपवित्नुकाः। दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥
स्वर रहित पद पाठयेवाषास: । कष्कषास: । एजत्ऽका: । शिपवित्नुका: । दृष्ट: । च । हन्यताम् । क्रिमि: । उत । अदृष्ट: । च । हन्यताम् ॥२३.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 23; मन्त्र » 7
Translation -
Yavasa, kaskasa, ejatka and sipavitnuka, are the various kinds of worms. Let such a worm be killed when seen; even when unseen let it be killed. (worms : yevásasah, kaskasah, Sipavintukah-visible to eyes and non-visible)