अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 9
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
दि॒वस्त्वा॑ पातु॒ हरि॑तं॒ मध्या॑त्त्वा पा॒त्वर्जु॑नम्। भूम्या॑ अय॒स्मयं॑ पातु॒ प्रागा॑द्देवपु॒रा अ॒यम् ॥
स्वर सहित पद पाठदि॒व: । त्वा॒ । पा॒तु॒ । हरि॑तम् । मध्या॑त् । त्वा॒ । पा॒तु॒ । अर्जु॑नम् । भूम्या॑: । अ॒य॒स्मय॑म् । पा॒तु॒ । प्र । अ॒गा॒त् । दे॒व॒ऽपु॒रा: । अ॒यम् ॥२८.९॥
स्वर रहित मन्त्र
दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम्। भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥
स्वर रहित पद पाठदिव: । त्वा । पातु । हरितम् । मध्यात् । त्वा । पातु । अर्जुनम् । भूम्या: । अयस्मयम् । पातु । प्र । अगात् । देवऽपुरा: । अयम् ॥२८.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 9
Translation -
May the yellow one (gold) protect you from sky; may the white one (silver) protect you from the midspace; may the one made of iron protect you from the earth. This person has reached the fortress of the enlightened ones. .