Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 13
    सूक्त - अथर्वा देवता - सर्वात्मा रुद्रः छन्दः - पङ्क्तिः सूक्तम् - ब्रह्मविद्या सूक्त

    इन्द्र॑स्य॒ वर्मा॑सि। तं त्वा॒ प्र प॑द्ये॒ तं त्वा॒ प्र वि॑शामि॒ सर्व॑गुः॒ सर्व॑पूरुषः॒ सर्वा॑त्मा॒ सर्व॑तनूः स॒ह यन्मेऽस्ति॒ तेन॑ ॥

    स्वर सहित पद पाठ

    इन्द्र॑स्य । वर्म॑ । अ॒सि॒ । तम् । त्वा॒ । प्र । प॒द्ये॒ । तम् । त्वा॒ । वि॒शा॒मि॒ । सर्व॑ऽगु: । सर्व॑ऽपुरुष: । सर्व॑ऽआत्मा । सर्व॑ऽतनू: । स॒ह । यत् । मे॒ । अस्ति॑ । तेन॑ ॥६.१३॥


    स्वर रहित मन्त्र

    इन्द्रस्य वर्मासि। तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन्मेऽस्ति तेन ॥

    स्वर रहित पद पाठ

    इन्द्रस्य । वर्म । असि । तम् । त्वा । प्र । पद्ये । तम् । त्वा । विशामि । सर्वऽगु: । सर्वऽपुरुष: । सर्वऽआत्मा । सर्वऽतनू: । सह । यत् । मे । अस्ति । तेन ॥६.१३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 13

    Translation -
    You are the armour of the resplendent Lord. To you as such, I approach. I enter you as such with all my senses (gau), with all my manly activity, with all my soul, with all my body and with all whatever is mine.

    इस भाष्य को एडिट करें
    Top