Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 111/ मन्त्र 3
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - उन्मत्ततामोचन सूक्त
दे॑वैन॒सादुन्म॑दित॒मुन्म॑त्तं॒ रक्ष॑स॒स्परि॑। कृ॑णोमि वि॒द्वान्भे॑ष॒जं य॒दानु॑न्मदि॒तोऽस॑ति ॥
स्वर सहित पद पाठदे॒व॒ऽए॒न॒सात् । उत्ऽम॑दितम् । उत्ऽम॑त्तम् । रक्ष॑स: । परि॑ । कृ॒णो॒मि॑ । वि॒द्वान् । भे॒ष॒जम् । य॒दा । अनु॑त्ऽमदित: । अस॑ति ॥१११.३॥
स्वर रहित मन्त्र
देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि। कृणोमि विद्वान्भेषजं यदानुन्मदितोऽसति ॥
स्वर रहित पद पाठदेवऽएनसात् । उत्ऽमदितम् । उत्ऽमत्तम् । रक्षस: । परि । कृणोमि । विद्वान् । भेषजम् । यदा । अनुत्ऽमदित: । असति ॥१११.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 111; मन्त्र » 3
Translation -
If his mania is due to the fault pertaining to the enlightened ones, or he is mad due to the fault pertaining to the germs, knowing full well, I prepare a medicine, so that he may be cured (freed from) of his mania.