Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 116/ मन्त्र 2
सूक्त - जाटिकायन
देवता - विवस्वान्
छन्दः - त्रिष्टुप्
सूक्तम् - मधुमदन्न सूक्त
वै॑वस्व॒तः कृ॑णवद्भाग॒धेयं॒ मधु॑भागो॒ मधु॑ना॒ सं सृ॑जाति। मा॒तुर्यदेन॑ इषि॒तं न॒ आग॒न्यद्वा॑ पि॒ताऽप॑राद्धो जिही॒डे ॥
स्वर सहित पद पाठवै॒व॒स्व॒त: । कृ॒ण॒व॒त् । भा॒ग॒ऽधेय॑म् । मधु॑ऽभाग: । मधु॑ना । सम् । सृ॒जा॒ति॒ । मा॒तु: । यत् । एन॑: । इ॒षि॒तम् । न॒: । आ॒ऽअग॑न् । यत् । वा॒ । पि॒ता । अप॑ऽराध्द: । जि॒ही॒डे ॥११६.२॥
स्वर रहित मन्त्र
वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति। मातुर्यदेन इषितं न आगन्यद्वा पिताऽपराद्धो जिहीडे ॥
स्वर रहित पद पाठवैवस्वत: । कृणवत् । भागऽधेयम् । मधुऽभाग: । मधुना । सम् । सृजाति । मातु: । यत् । एन: । इषितम् । न: । आऽअगन् । यत् । वा । पिता । अपऽराध्द: । जिहीडे ॥११६.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 116; मन्त्र » 2
Translation -
The rehabilitator, the mead-enjoyer, while making share, combines with sweetness the sin, which has come to us from our mother, or what our wronged father has sent in anger.