Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 113/ मन्त्र 1
सूक्त - भार्गवः
देवता - तृष्टिका
छन्दः - विराडनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
तृष्टि॑के॒ तृष्ट॑वन्दन॒ उद॒मूं छि॑न्धि तृष्टिके। यथा॑ कृ॒तद्वि॒ष्टासो॒ऽमुष्मै॑ शे॒प्याव॑ते ॥
स्वर सहित पद पाठतृष्टि॑के । तृष्ट॑ऽवन्दने । उत् । अ॒मूम् । छि॒न्धि॒ । तृ॒ष्टि॒के॒ । यथा॑ । कृ॒तऽद्वि॑ष्टा । अस॑: । अ॒मुष्मै॑ । शे॒प्याऽव॑ते ॥११८.१॥
स्वर रहित मन्त्र
तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके। यथा कृतद्विष्टासोऽमुष्मै शेप्यावते ॥
स्वर रहित पद पाठतृष्टिके । तृष्टऽवन्दने । उत् । अमूम् । छिन्धि । तृष्टिके । यथा । कृतऽद्विष्टा । अस: । अमुष्मै । शेप्याऽवते ॥११८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 113; मन्त्र » 1
Subject - Tristika
Translation -
O (herb) causing intense thirst and burning, O parasite creeper causing thirst, cleave such.and such woman off (from - him), O thirster, so that she becomes hateful: to such and such man of strong virile power.
Comments / Notes -
MANTRA NO 7.118.1AS PER THE BOOK