Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 113/ मन्त्र 2
सूक्त - भार्गवः
देवता - तृष्टिका
छन्दः - शङ्कुमती चतुष्पदा भुरिगुष्णिक्
सूक्तम् - शत्रुनाशन सूक्त
तृ॒ष्टासि॑ तृष्टि॒का वि॒षा वि॑षात॒क्यसि। परि॑वृक्ता॒ यथास॑स्यृष॒भस्य॑ व॒शेव॑ ॥
स्वर सहित पद पाठतृ॒ष्टा । अ॒सि॒ । तृ॒ष्टि॒का । वि॒षा । वि॒षा॒त॒की । अ॒सि॒ । परि॑ऽवृक्ता । यथा॑ । अस॑सि । ऋ॒ष॒भस्य॑ । व॒शाऽइ॑व ॥११८.२॥
स्वर रहित मन्त्र
तृष्टासि तृष्टिका विषा विषातक्यसि। परिवृक्ता यथासस्यृषभस्य वशेव ॥
स्वर रहित पद पाठतृष्टा । असि । तृष्टिका । विषा । विषातकी । असि । परिऽवृक्ता । यथा । अससि । ऋषभस्य । वशाऽइव ॥११८.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 113; मन्त्र » 2
Translation -
O (herb) causing intense thirst and burning, a thirster you are. You are poison and a poisonous drink. (Consumed by my rival), may you (as well as she) become discarded, just as a barren cow is discarded by a strong boil.
Comments / Notes -
MANTRA NO 7.118.2AS PER THE BOOK