Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 114/ मन्त्र 1
सूक्त - भार्गवः
देवता - अग्नीषोमौ
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
आ ते॑ ददे व॒क्षणा॑भ्य॒ आ ते॒ऽहं हृद॑याद्ददे। आ ते॒ मुख॑स्य॒ सङ्का॑शा॒त्सर्वं॑ ते॒ वर्च॒ आ द॑दे ॥
स्वर सहित पद पाठआ । ते॒ । द॒दे॒। व॒क्षणा॑भ्य: । आ । ते॒ । अ॒हम् । हृद॑यात् । द॒दे॒ । आ । ते॒ । मुख॑स्य । सम्ऽका॑शात् । सर्व॑म् । ते॒ । वर्च॑: । आ । द॒दे॒ ॥११९.१॥
स्वर रहित मन्त्र
आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे। आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे ॥
स्वर रहित पद पाठआ । ते । ददे। वक्षणाभ्य: । आ । ते । अहम् । हृदयात् । ददे । आ । ते । मुखस्य । सम्ऽकाशात् । सर्वम् । ते । वर्च: । आ । ददे ॥११९.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 114; मन्त्र » 1
Subject - Agni - Soma (Pair)
Translation -
I take away from your inner cavities; I take away from your heart; I take away from the look of your face all lustre and strength that you have.
Comments / Notes -
MANTRA NO 7.119.1AS PER THE BOOK