Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 114/ मन्त्र 2
सूक्त - भार्गवः
देवता - अग्नीषोमौ
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
प्रेतो य॑न्तु॒ व्याध्यः॒ प्रानु॒ध्याः प्रो अश॑स्तयः। अ॒ग्नी र॑क्ष॒स्विनी॑र्हन्तु॒ सोमो॑ हन्तु दुरस्य॒तीः ॥
स्वर सहित पद पाठप्र । इ॒त: । य॒न्तु॒ । विऽआ॑ध्य: । प्र । अ॒नु॒ऽध्या: । प्रो इति॑ । अश॑स्तय: ।अ॒ग्नि: । र॒क्ष॒स्विनी॑: । ह॒न्तु॒ । सोम॑: । ह॒न्तु॒ । दु॒र॒स्य॒ती: ॥११९.२॥
स्वर रहित मन्त्र
प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः। अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥
स्वर रहित पद पाठप्र । इत: । यन्तु । विऽआध्य: । प्र । अनुऽध्या: । प्रो इति । अशस्तय: ।अग्नि: । रक्षस्विनी: । हन्तु । सोम: । हन्तु । दुरस्यती: ॥११९.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 114; मन्त्र » 2
Translation -
May all the diseases flee away from here; may the worries flee as well as the evil fames. May the fire destroy the germs of wasting up diseases; may the medicinal herb (Soma) destroy the evil viruses (durasyath). (May the devotional bliss destroy the ill-wishers).
Comments / Notes -
MANTRA NO 7.119.2AS PER THE BOOK