Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 14/ मन्त्र 3
सावी॒र्हि दे॑व प्रथ॒माय॑ पि॒त्रे व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै। अथा॒स्मभ्यं॑ सवित॒र्वार्या॑णि दि॒वोदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ॥
स्वर सहित पद पाठसावी॑: । हि ।दे॒व॒ । प्र॒थ॒माय॑ । पि॒त्रे । व॒र्ष्माण॑म् । अ॒स्मै॒ । व॒रि॒माण॑म् । अ॒स्मै॒ । अथ॑ । अ॒स्मभ्य॑म् । स॒वि॒त॒: । वार्या॑णि । दि॒व:ऽदि॑व: । आ । सु॒व॒ । भूरि॑ । प॒श्व: ॥१५.३॥
स्वर रहित मन्त्र
सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै। अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥
स्वर रहित पद पाठसावी: । हि ।देव । प्रथमाय । पित्रे । वर्ष्माणम् । अस्मै । वरिमाणम् । अस्मै । अथ । अस्मभ्यम् । सवित: । वार्याणि । दिव:ऽदिव: । आ । सुव । भूरि । पश्व: ॥१५.३॥
अथर्ववेद - काण्ड » 7; सूक्त » 14; मन्त्र » 3
Translation -
O Lord, you have granted this foremost of the elders, a high place for him, a wise expenses for him; now, O impeller Lord (savita); may you grant all sorts of desirable things, abundance of cattle to us day in and day out. (divo-divah)
Comments / Notes -
MANTRA NO 7.15.3AS PER THE BOOK