Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 14/ मन्त्र 4
दमू॑ना दे॒वः स॑वि॒ता वरे॑ण्यो॒ दध॒द्रत्नं॑ पि॒तृभ्य॒ आयूं॑षि। पिबा॒त्सोमं॑ म॒मद॑देनमि॒ष्टे परि॑ज्मा चित्क्रमते अस्य॒ धर्म॑णि ॥
स्वर सहित पद पाठदमू॑ना: । दे॒व: । स॒वि॒ता । वरे॑ण्य: । दध॑त् । रत्न॑म् । दक्ष॑म् । पि॒तृऽभ्य॑: । आयूं॑षि । पिबा॑त् । सोम॑म् । म॒मद॑त् । ए॒न॒म् । इ॒ष्टे । परि॑ऽज्मा । चि॒त् । क्र॒म॒ते॒ । अ॒स्य॒ । धर्म॑णि ॥१५.४॥
स्वर रहित मन्त्र
दमूना देवः सविता वरेण्यो दधद्रत्नं पितृभ्य आयूंषि। पिबात्सोमं ममददेनमिष्टे परिज्मा चित्क्रमते अस्य धर्मणि ॥
स्वर रहित पद पाठदमूना: । देव: । सविता । वरेण्य: । दधत् । रत्नम् । दक्षम् । पितृऽभ्य: । आयूंषि । पिबात् । सोमम् । ममदत् । एनम् । इष्टे । परिऽज्मा । चित् । क्रमते । अस्य । धर्मणि ॥१५.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 14; मन्त्र » 4
Translation -
The impeller Lord, inclined to bestowing, the desirable Lord, has blessed our elders with treasures, skill and long spans of life. May He drink the devotional bliss (Soma) and be exhilarated at this sacrifice. Under His law (dharmani) the travellers go all around.
Comments / Notes -
MANTRA NO 7.15.4AS PER THE BOOK