अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 2
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
इ॒यं वी॒रुन्मधु॑जाता मधु॒श्चुन्म॑धु॒ला म॒धूः। सा विह्रु॑तस्य भेष॒ज्यथो॑ मशक॒जम्भ॑नी ॥
स्वर सहित पद पाठइ॒यम् । वी॒रुत् । मधु॑ऽजाता । म॒धु॒ऽश्चुत् । म॒धु॒ला । म॒धू: । सा । विऽह्रु॑तस्य । भे॒ष॒जी । अथो॒ इति॑ । म॒श॒क॒ऽजम्भ॑नी ॥५८.२॥
स्वर रहित मन्त्र
इयं वीरुन्मधुजाता मधुश्चुन्मधुला मधूः। सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥
स्वर रहित पद पाठइयम् । वीरुत् । मधुऽजाता । मधुऽश्चुत् । मधुला । मधू: । सा । विऽह्रुतस्य । भेषजी । अथो इति । मशकऽजम्भनी ॥५८.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 2
Subject - Vanasatih
Translation -
This medicinal herb is born of sweetness, is dripping Sweetness, is full of sweetness and is the sweetness incarnate. It is a remedy for the bite and wound: also it is a killer of stinging creatures (masaka - jambhani)
Comments / Notes -
MANTRA NO 7.58.2AS PER THE BOOK