Loading...
अथर्ववेद > काण्ड 7 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 4
    सूक्त - अथर्वा देवता - ब्रह्मणस्पतिः छन्दः - विराट्प्रस्तारपङ्क्तिः सूक्तम् - विषभेषज्य सूक्त

    अ॒यं यो व॒क्रो विप॑रु॒र्व्यङ्गो॒ मुखा॑नि व॒क्रा वृ॑जि॒ना कृ॒णोषि॑। तानि॒ त्वं ब्र॑ह्मणस्पत इ॒षीका॑मिव॒ सं न॑मः ॥

    स्वर सहित पद पाठ

    अ॒यम् । य: । व॒क्र: । विऽप॑रु: । विऽअ॑ङ्ग: । मुखा॑नि । व॒क्रा । वृ॒जि॒ना । कृ॒णोषि॑ । तानि॑ । त्वम् । ब्र॒ह्म॒ण॒: । प॒ते॒ । इ॒षीका॑म्ऽइव । सम् । न॒म॒: ॥५८.४॥


    स्वर रहित मन्त्र

    अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि। तानि त्वं ब्रह्मणस्पत इषीकामिव सं नमः ॥

    स्वर रहित पद पाठ

    अयम् । य: । वक्र: । विऽपरु: । विऽअङ्ग: । मुखानि । वक्रा । वृजिना । कृणोषि । तानि । त्वम् । ब्रह्मण: । पते । इषीकाम्ऽइव । सम् । नम: ॥५८.४॥

    अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 4

    Translation -
    You crooked, jointless and limbless creature, who make your faces (countenances) crooked and vicious, O Lord of knowledge (Brahamanaspati), may you bend them straight like a reed.

    इस भाष्य को एडिट करें
    Top