अथर्ववेद - काण्ड 7/ सूक्त 56/ मन्त्र 1
सूक्त - अथर्वा
देवता - वृश्चिकादयः
छन्दः - अनुष्टुप्
सूक्तम् - विषभेषज्य सूक्त
तिर॑श्चिराजेरसि॒तात्पृदा॑कोः॒ परि॒ संभृ॑तम्। तत्क॒ङ्कप॑र्वणो वि॒षमि॒यं वी॒रुद॑नीनशत् ॥
स्वर सहित पद पाठतिर॑श्चिऽराजे: । अ॒सि॒तात् । पृदा॑को: । परि॑ । सम्ऽभृ॑तम् । तत् । क॒ङ्कप॑र्वण: । वि॒षम् । इ॒यम् । वी॒रुत् । अ॒नी॒न॒श॒त् ॥५८.१॥
स्वर रहित मन्त्र
तिरश्चिराजेरसितात्पृदाकोः परि संभृतम्। तत्कङ्कपर्वणो विषमियं वीरुदनीनशत् ॥
स्वर रहित पद पाठतिरश्चिऽराजे: । असितात् । पृदाको: । परि । सम्ऽभृतम् । तत् । कङ्कपर्वण: । विषम् । इयम् । वीरुत् । अनीनशत् ॥५८.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 56; मन्त्र » 1
Subject - Vrscika (Scorpion) etc.
Translation -
This plant makes the poison vanish, whether that has been received from a tirasciraji or crosslined (i.e., viper) or a black - asit (ie, cobra) or from an adder (prdatu) or from the heron-jointed snake (kanka-parvanah)
Comments / Notes -
MANTRA NO 7.58.1AS PER THE BOOK