अथर्ववेद - काण्ड 7/ सूक्त 82/ मन्त्र 2
मय्यग्रे॑ अ॒ग्निं गृ॑ह्णामि स॒ह क्ष॒त्रेण॒ वर्च॑सा॒ बले॑न। मयि॑ प्र॒जां मय्यायु॑र्दधामि॒ स्वाहा॒ मय्य॒ग्निम् ॥
स्वर सहित पद पाठमयि॑ । अग्रे॑ । अ॒ग्निम् । गृ॒ह्णा॒मि॒ । स॒ह । क्ष॒त्रेण॑ । वर्च॑सा । बले॑न । मयि॑ । प्र॒ऽजाम् । मयि॑ । आयु॑: । द॒धा॒मि॒ । स्वाहा॑ । मयि॑ । अ॒ग्निम् ॥८७.२॥
स्वर रहित मन्त्र
मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन। मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ॥
स्वर रहित पद पाठमयि । अग्रे । अग्निम् । गृह्णामि । सह । क्षत्रेण । वर्चसा । बलेन । मयि । प्रऽजाम् । मयि । आयु: । दधामि । स्वाहा । मयि । अग्निम् ॥८७.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 82; मन्त्र » 2
Translation -
First I acquire the fire-divine along with the dominating power, splendour and strength. I put in myself the progeny, in myself the long life, and in myself the fire-divine. Svaha.
Comments / Notes -
MANTRA NO 7.87.2AS PER THE BOOK