अथर्ववेद - काण्ड 7/ सूक्त 82/ मन्त्र 6
घृ॒तं ते॑ अग्ने दि॒व्ये स॒धस्थे॑ घृ॒तेन॒ त्वां मनु॑र॒द्या समि॑न्धे। घृ॒तं ते॑ दे॒वीर्न॒प्त्य आ व॑हन्तु घृ॒तं तुभ्यं॑ दुह्रतां॒ गावो॑ अग्ने ॥
स्वर सहित पद पाठघृ॒तम् । ते॒ । अ॒ग्ने॒ । दि॒व्ये । स॒धऽस्थे॑ । घृ॒तेन॑ । त्वाम् । मनु॑: । अ॒द्य । सम् । इ॒न्धे॒ । घृ॒तम् । ते॒ । दे॒वी: । न॒प्त्य᳡: । आ । व॒ह॒न्तु॒ । घृ॒तम् । तुभ्य॑म् । दु॒ह्र॒ता॒म् । गाव॑: । अ॒ग्ने॒ ॥८७.६॥
स्वर रहित मन्त्र
घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे। घृतं ते देवीर्नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥
स्वर रहित पद पाठघृतम् । ते । अग्ने । दिव्ये । सधऽस्थे । घृतेन । त्वाम् । मनु: । अद्य । सम् । इन्धे । घृतम् । ते । देवी: । नप्त्य: । आ । वहन्तु । घृतम् । तुभ्यम् । दुह्रताम् । गाव: । अग्ने ॥८७.६॥
अथर्ववेद - काण्ड » 7; सूक्त » 82; मन्त्र » 6
Translation -
O fire divine, may there be purified butter in-your-heavenly abode; a right-thinking man kindles you today with purified butter. May the never-letting down celestial waters bring purified butter for you. Let cows, O fire divine, yield purified butter for you.
Comments / Notes -
MANTRA NO 7.87.6AS PER THE BOOK