Loading...
अथर्ववेद > काण्ड 7 > सूक्त 90

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 90/ मन्त्र 2
    सूक्त - अङ्गिराः देवता - मन्त्रोक्ताः छन्दः - विराट्पुरस्ताद्बृहती सूक्तम् - शत्रुबलनाशन सूक्त

    व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जामहै। म्ला॒पया॑मि भ्र॒जः शि॒भ्रं वरु॑णस्य व्र॒तेन॑ ते ॥

    स्वर सहित पद पाठ

    व॒यम् । तत् । अ॒स्य॒ । सम्ऽभृ॑तम् । वसु॑ । इन्द्रे॑ण । वि । भ॒जा॒म॒है॒ । म्ला॒पया॑मि । भ्र॒ज: । शि॒भ्रम् । वरु॑णस्य । व्र॒तेन॑ । ते॒ ॥९५.२॥


    स्वर रहित मन्त्र

    वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजामहै। म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते ॥

    स्वर रहित पद पाठ

    वयम् । तत् । अस्य । सम्ऽभृतम् । वसु । इन्द्रेण । वि । भजामहै । म्लापयामि । भ्रज: । शिभ्रम् । वरुणस्य । व्रतेन । ते ॥९५.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 90; मन्त्र » 2

    Translation -
    With the aid of the resplendent Lord, may we divide the accumulated treasure of that infidel among us. With the ordinances of the ordainer (venerable) Lord (i.e., by the vrata of Varnua), I make languid, or dull the strength of your male organ (Sepah).

    इस भाष्य को एडिट करें
    Top