Loading...
अथर्ववेद > काण्ड 7 > सूक्त 90

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 90/ मन्त्र 3
    सूक्त - अङ्गिराः देवता - मन्त्रोक्ताः छन्दः - त्र्यवसाना षट्पदा भुरिग्जगती सूक्तम् - शत्रुबलनाशन सूक्त

    यथा॒ शेपो॑ अ॒पाया॑तै स्त्री॒षु चास॒दना॑वयाः। अ॑व॒स्थस्य॑ क्न॒दीव॑तः शाङ्कु॒रस्य॑ नितो॒दिनः॑। यदात॑त॒मव॒ तत्त॑नु॒ यदुत्त॑तं॒ नि तत्त॑नु ॥

    स्वर सहित पद पाठ

    यथा॑ । शेप॑: । अ॒प॒ऽअया॑तै । स्त्री॒षु । च॒ । अस॑त् । अना॑वया: । अ॒व॒स्थस्य॑ । क्न॒दिऽव॑त: । शा॒ङ्कु॒रस्य॑ । नि॒ऽतो॒दिन॑: । यत् । आऽत॑तम् । अव॑ । तत् । त॒नु॒ । यत् । उत्ऽत॑तम् । नि । तत् । त॒नु॒ ॥९५.३॥


    स्वर रहित मन्त्र

    यथा शेपो अपायातै स्त्रीषु चासदनावयाः। अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः। यदाततमव तत्तनु यदुत्ततं नि तत्तनु ॥

    स्वर रहित पद पाठ

    यथा । शेप: । अपऽअयातै । स्त्रीषु । च । असत् । अनावया: । अवस्थस्य । क्नदिऽवत: । शाङ्कुरस्य । निऽतोदिन: । यत् । आऽततम् । अव । तत् । तनु । यत् । उत्ऽततम् । नि । तत् । तनु ॥९५.३॥

    अथर्ववेद - काण्ड » 7; सूक्त » 90; मन्त्र » 3

    Translation -
    So that the male organ of the infidel, standing very close, inviting (for intercourse), with’ pillar-like male organ, and the in-thrusting, keeps away and remains unable to reach women, may you make that unstreched which is streched and make that droop, which stands up erect (yad atatam ava tat tanu yad uttatam nitat tanu),

    इस भाष्य को एडिट करें
    Top