अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 2
उदे॑नं॒ भगो॑ अग्रभी॒दुदे॑नं॒ सोमो॑ अंशु॒मान्। उदे॑नं म॒रुतो॑ दे॒वा उदि॑न्द्रा॒ग्नी स्व॒स्तये॑ ॥
स्वर सहित पद पाठउत् । ए॒न॒म् । भग॑: । अ॒ग्र॒भी॒त् । उत् । ए॒न॒म् ।सोम॑: । अं॒शु॒ऽमान् । उत् । ए॒न॒म् । म॒रुत॑: । दे॒वा: । उत् । इ॒न्द्रा॒ग्नी इति॑ । स्व॒स्तये॑ ॥१.२॥
स्वर रहित मन्त्र
उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान्। उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥
स्वर रहित पद पाठउत् । एनम् । भग: । अग्रभीत् । उत् । एनम् ।सोम: । अंशुऽमान् । उत् । एनम् । मरुत: । देवा: । उत् । इन्द्राग्नी इति । स्वस्तये ॥१.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 2
Translation -
The Lord of good fortune has raised this man up; the radiant moon and the divine cloud-bearing winds (Maruts) have raised him up; the resplendent one (Indra) and the adorable one (Agni) have raised him up for his wellbeing.