अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 3
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - साम्न्युष्णिक्
सूक्तम् - विराट् सूक्त
तां दे॒वः स॑वि॒ताधो॒क्तामू॒र्जामे॒वाधो॑क्।
स्वर सहित पद पाठताम् । दे॒व: । स॒वि॒ता । अ॒धोक् । ताम् । ऊ॒र्जाम् । ए॒व । अ॒धो॒क् ॥१४.३॥
स्वर रहित मन्त्र
तां देवः सविताधोक्तामूर्जामेवाधोक्।
स्वर रहित पद पाठताम् । देव: । सविता । अधोक् । ताम् । ऊर्जाम् । एव । अधोक् ॥१४.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 5;
मन्त्र » 3
Translation -
The impeller Lord milked her; milked only vigour from her.