Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 2
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - साम्न्युष्णिक् सूक्तम् - विराट् सूक्त

    तस्या॒ इन्द्रो॑ व॒त्स आसी॑च्चम॒सः पात्र॑म्।

    स्वर सहित पद पाठ

    तस्या॑: । इन्द्र॑: । व॒त्स: । आसी॑त् । च॒म॒स: । पात्र॑म् ॥१४.२॥


    स्वर रहित मन्त्र

    तस्या इन्द्रो वत्स आसीच्चमसः पात्रम्।

    स्वर रहित पद पाठ

    तस्या: । इन्द्र: । वत्स: । आसीत् । चमस: । पात्रम् ॥१४.२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 5; मन्त्र » 2
    Top