Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 14
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - साम्नी बृहती सूक्तम् - विराट् सूक्त

    तस्या॑स्तक्ष॒को वै॑शाले॒यो व॒त्स आसी॑दलाबुपा॒त्रं पात्र॑म्।

    स्वर सहित पद पाठ

    तस्या॑: । त॒क्ष॒क: । वै॒शा॒ले॒य: । व॒त्स: । आसी॑त् । अ॒ला॒बु॒ऽपा॒त्रम् । पात्र॑म् ॥१४.१४॥


    स्वर रहित मन्त्र

    तस्यास्तक्षको वैशालेयो वत्स आसीदलाबुपात्रं पात्रम्।

    स्वर रहित पद पाठ

    तस्या: । तक्षक: । वैशालेय: । वत्स: । आसीत् । अलाबुऽपात्रम् । पात्रम् ॥१४.१४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 5; मन्त्र » 14
    Top