अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 2
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - पङ्क्तिः
सूक्तम् - विराट् सूक्त
यो अक्र॑न्दयत्सलि॒लं म॑हि॒त्वा योनिं॑ कृ॒त्वा त्रि॒भुजं॒ शया॑नः। व॒त्सः का॑म॒दुघो॑ वि॒राजः॒ स गुहा॑ चक्रे त॒न्वः परा॒चैः ॥
स्वर सहित पद पाठय: । अक्र॑न्दयत् । स॒लि॒लम् । म॒हि॒ऽत्वा । योनि॑म् । कृ॒त्वा । त्रि॒ऽभुज॑म् । शया॑न: । व॒त्स: । का॒म॒ऽदुघ॑: । वि॒ऽराज॑: । स: । गुहा॑ । च॒क्रे॒ । त॒न्व᳡: । प॒रा॒चै: ॥९.२॥
स्वर रहित मन्त्र
यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः। वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥
स्वर रहित पद पाठय: । अक्रन्दयत् । सलिलम् । महिऽत्वा । योनिम् । कृत्वा । त्रिऽभुजम् । शयान: । वत्स: । कामऽदुघ: । विऽराज: । स: । गुहा । चक्रे । तन्व: । पराचै: ॥९.२॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 2
Translation -
He, who makes the Ocean roar with his might and who sleeps making a three-tired (tribhujam) abode (for himself), is the calf of Viraj, the milch-cow fulfilling all the desires. Secretly He makes the bodies in remotest distance. (Three tired abode = heaven, midspace and earth)