अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 6
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
वै॑श्वान॒रस्य॑ प्रति॒मोपरि॒ द्यौर्याव॒द्रोद॑सी विबबा॒धे अ॒ग्निः। ततः॑ ष॒ष्ठादामुतो॑ यन्ति॒ स्तोमा॒ उदि॒तो य॑न्त्य॒भि ष॒ष्ठमह्नः॑ ॥
स्वर सहित पद पाठवै॒श्वा॒न॒रस्य॑ । प्र॒ति॒ऽमा । उ॒परि॑ । द्यौ: । याव॑त् । रो॑दसी॒ इति॑ । वि॒ऽब॒बा॒धे । अ॒ग्नि: । तत॑: । ष॒ष्ठात् । आ । अ॒मुत॑: । य॒न्ति॒ । स्तोमा॑: । उत् । इ॒त: । य॒न्ति॒ । अ॒भि । ष॒ष्ठम् । अह्न॑: ॥९.६॥
स्वर रहित मन्त्र
वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः। ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥
स्वर रहित पद पाठवैश्वानरस्य । प्रतिऽमा । उपरि । द्यौ: । यावत् । रोदसी इति । विऽबबाधे । अग्नि: । तत: । षष्ठात् । आ । अमुत: । यन्ति । स्तोमा: । उत् । इत: । यन्ति । अभि । षष्ठम् । अह्न: ॥९.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 6
Translation -
The sky above is the image of vaisvinara (the benefactor of all men) so far as the Agni (the fire) forces (keeps). the heaven and the earth: apart. From there, the yonder sixth (firmament), the Stomas (praise verses) come. From here they go upwards on the sixth day. (sastham ahnah)