अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 27
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑। गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या वदन्ति ॥
स्वर सहित पद पाठच॒त्वारि॑ । वाक् । परि॑ऽमिता । प॒दानि॑ । तानि॑ । वि॒दु॒: । ब्रा॒ह्म॒णा: । ये । म॒नी॒षिण॑: । गुहा॑ । त्रीणि॑ । निऽहि॑ता । न । इ॒ङ्ग॒य॒न्ति॒ । तु॒रीय॑म् । वा॒च: । म॒नु॒ष्या᳡: । व॒द॒न्ति॒ ॥१५.२७॥
स्वर रहित मन्त्र
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥
स्वर रहित पद पाठचत्वारि । वाक् । परिऽमिता । पदानि । तानि । विदु: । ब्राह्मणा: । ये । मनीषिण: । गुहा । त्रीणि । निऽहिता । न । इङ्गयन्ति । तुरीयम् । वाच: । मनुष्या: । वदन्ति ॥१५.२७॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 27
Translation -
Four are the definite grades of speech; those learned, who are wise, know them; three deposited in secret, indicate no meaning; men speak the fourth grade of speech (Four grades of speech : Om, Bhuh, Bhuvah, Svah, also known as Para, Pasyanti, Madhyama, and Vaikhari; Para is the innermost at the origin; Pasyanti pertains to heart, Madhyam to intellect and Vaikhari the phonetically expressed through the organs of speech). (Also Rg. I.164.45)