Loading...
ऋग्वेद मण्डल - 8 के सूक्त 55 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 55/ मन्त्र 3
    ऋषिः - कृशः काण्वः देवता - प्रस्कण्वस्य दानस्तुतिः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    श॒तं वे॒णूञ्छ॒तं शुन॑: श॒तं चर्मा॑णि म्ला॒तानि॑ । श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतु॑:शतम् ॥

    स्वर सहित पद पाठ

    श॒तम् । वे॒णूम् । श॒तम् । शुनः॑ । श॒तम् । चर्मा॑णि । म्ला॒तानि॑ । श॒तम् । मे॒ । ब॒ल्ब॒ज॒ऽस्तु॒काः । अरु॑षीणाम् । चतुः॑ऽशतम् ॥


    स्वर रहित मन्त्र

    शतं वेणूञ्छतं शुन: शतं चर्माणि म्लातानि । शतं मे बल्बजस्तुका अरुषीणां चतु:शतम् ॥

    स्वर रहित पद पाठ

    शतम् । वेणूम् । शतम् । शुनः । शतम् । चर्माणि । म्लातानि । शतम् । मे । बल्बजऽस्तुकाः । अरुषीणाम् । चतुःऽशतम् ॥ ८.५५.३

    ऋग्वेद - मण्डल » 8; सूक्त » 55; मन्त्र » 3
    अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 3

    पदार्थ -
    (शतम्) सैकड़ों (वेणून्) वीणा (शतं शुनः) अनेक श्वान, (शतं म्लातानि चर्माणि) सैकड़ों साफ किये हुए चमड़े, (शतम्) सैकड़ों (बल्बजस्तुकाः) विशेष प्रकार की घास के गुच्छे (अरुषीणाम्) चमकती हुई [भूमियों की] (चतुःशतम्) चार सौ संख्या॥३॥

    भावार्थ - जो व्यक्ति धन व सम्पदा से युक्त है उनकी ऐसी-ऐसी प्राकृतिक व परिष्कृत विभूतियाँ हैं॥३॥

    इस भाष्य को एडिट करें
    Top