ऋग्वेद - मण्डल 8/ सूक्त 55/ मन्त्र 3
ऋषिः - कृशः काण्वः
देवता - प्रस्कण्वस्य दानस्तुतिः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
श॒तं वे॒णूञ्छ॒तं शुन॑: श॒तं चर्मा॑णि म्ला॒तानि॑ । श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतु॑:शतम् ॥
स्वर सहित पद पाठश॒तम् । वे॒णूम् । श॒तम् । शुनः॑ । श॒तम् । चर्मा॑णि । म्ला॒तानि॑ । श॒तम् । मे॒ । ब॒ल्ब॒ज॒ऽस्तु॒काः । अरु॑षीणाम् । चतुः॑ऽशतम् ॥
स्वर रहित मन्त्र
शतं वेणूञ्छतं शुन: शतं चर्माणि म्लातानि । शतं मे बल्बजस्तुका अरुषीणां चतु:शतम् ॥
स्वर रहित पद पाठशतम् । वेणूम् । शतम् । शुनः । शतम् । चर्माणि । म्लातानि । शतम् । मे । बल्बजऽस्तुकाः । अरुषीणाम् । चतुःऽशतम् ॥ ८.५५.३
ऋग्वेद - मण्डल » 8; सूक्त » 55; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 3
पदार्थ -
(शतम्) सैकड़ों (वेणून्) वीणा (शतं शुनः) अनेक श्वान, (शतं म्लातानि चर्माणि) सैकड़ों साफ किये हुए चमड़े, (शतम्) सैकड़ों (बल्बजस्तुकाः) विशेष प्रकार की घास के गुच्छे (अरुषीणाम्) चमकती हुई [भूमियों की] (चतुःशतम्) चार सौ संख्या॥३॥
भावार्थ - जो व्यक्ति धन व सम्पदा से युक्त है उनकी ऐसी-ऐसी प्राकृतिक व परिष्कृत विभूतियाँ हैं॥३॥
इस भाष्य को एडिट करें