Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 10
    सूक्त - अथर्वा देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः छन्दः - अनुष्टुप् सूक्तम् - सपत्नक्षयणवरणमणि सूक्त

    अरि॑ष्टो॒ऽहमरि॑ष्टगु॒रायु॑ष्मा॒न्त्सर्व॑पूरुषः। तं मायं व॑र॒णो म॒णिः परि॑ पातु दि॒शोदि॑शः ॥

    स्वर सहित पद पाठ

    अरि॑ष्ट: । अ॒हम् । अरि॑ष्टऽगु: । आयु॑ष्मान् । सर्व॑ऽपुरुष: । तम् । मा॒ । अ॒यम् । व॒र॒ण: । म॒णि: । परि॑ । पा॒तु॒ । दि॒श:ऽदि॑श: ॥३.१०॥


    स्वर रहित मन्त्र

    अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः। तं मायं वरणो मणिः परि पातु दिशोदिशः ॥

    स्वर रहित पद पाठ

    अरिष्ट: । अहम् । अरिष्टऽगु: । आयुष्मान् । सर्वऽपुरुष: । तम् । मा । अयम् । वरण: । मणि: । परि । पातु । दिश:ऽदिश: ॥३.१०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 10

    टिप्पणीः - १०−(अरिष्टः) अहिंसितः (अहम्) (अरिष्टगुः) गौर्वाङ्नाम-निघ० १।११। गोस्त्रियोरुपसर्जनस्य। पा० १।२।४८। गोर्ह्रस्वः। अहिंसितविद्यः (आयुष्मान्) उत्तमजीवनोपेतः (सर्वपुरुषः) सर्वपुरुषयुक्तः (तम्) तादृशम् (मा) माम् (दिशोदिशः) सर्वस्या दिशायाः सकाशात्। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top