Loading...
अथर्ववेद > काण्ड 15 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 7
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नि उष्णिक् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    अ॒यं वा उ॑अ॒ग्निर्ब्रह्मा॒सावा॑दि॒त्यः क्ष॒त्रम् ॥

    स्वर सहित पद पाठ

    अ॒यम् । वै । ऊं॒ इति॑ । अ॒ग्नि: । ब्रह्म॑ । अ॒सौ । आ॒दि॒त्य: । क्ष॒त्रम् ॥१०.७॥


    स्वर रहित मन्त्र

    अयं वा उअग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥

    स्वर रहित पद पाठ

    अयम् । वै । ऊं इति । अग्नि: । ब्रह्म । असौ । आदित्य: । क्षत्रम् ॥१०.७॥

    अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 7

    टिप्पणीः - ७−(अयम्)दृश्यमानः (वे) निश्चयेन (उ) एव (अग्निः) अग्निवत्तेजस्वी (ब्रह्म)ब्रह्मज्ञानिसमूहः (असौ) प्रसिद्धः (आदित्यः) आदीप्यमानः सूर्यः (क्षत्रम्)क्षत्रियकुलम् ॥

    इस भाष्य को एडिट करें
    Top