Loading...
अथर्ववेद > काण्ड 15 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 11
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आसुरी बृहती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    य आ॑दि॒त्यंक्ष॒त्रं दिव॒मिन्द्रं॒ वेद॑ ॥

    स्वर सहित पद पाठ

    य: । आ॒दि॒त्यम् । अ॒न्नम् । दिव॑म् । इन्द्र॑म् । वेद॑ ॥१०.११॥


    स्वर रहित मन्त्र

    य आदित्यंक्षत्रं दिवमिन्द्रं वेद ॥

    स्वर रहित पद पाठ

    य: । आदित्यम् । अन्नम् । दिवम् । इन्द्रम् । वेद ॥१०.११॥

    अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 11

    टिप्पणीः - ११−(यः) पुरुषः (आदित्यम्) सूर्यवत्तेजोमयम् (क्षत्रम्) क्षत्रियकुलम् (दिवम्) दिवु द्युतौ गतौच-डिवि। दीप्यमानां राजनीतिम् (इन्द्रम्) ऐश्वर्यम् (वेद) जानाति ॥

    इस भाष्य को एडिट करें
    Top