अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 11
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
य आ॑दि॒त्यंक्ष॒त्रं दिव॒मिन्द्रं॒ वेद॑ ॥
स्वर सहित पद पाठय: । आ॒दि॒त्यम् । अ॒न्नम् । दिव॑म् । इन्द्र॑म् । वेद॑ ॥१०.११॥
स्वर रहित मन्त्र
य आदित्यंक्षत्रं दिवमिन्द्रं वेद ॥
स्वर रहित पद पाठय: । आदित्यम् । अन्नम् । दिवम् । इन्द्रम् । वेद ॥१०.११॥
अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(यः) पुरुषः (आदित्यम्) सूर्यवत्तेजोमयम् (क्षत्रम्) क्षत्रियकुलम् (दिवम्) दिवु द्युतौ गतौच-डिवि। दीप्यमानां राजनीतिम् (इन्द्रम्) ऐश्वर्यम् (वेद) जानाति ॥
इस भाष्य को एडिट करें