अथर्ववेद - काण्ड 16/ सूक्त 3/ मन्त्र 1
सूक्त - आदित्य
देवता - आसुरी गायत्री
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
मू॒र्धाहंर॑यी॒णां मू॒र्धा स॑मा॒नानां॑ भूयासम् ॥
स्वर सहित पद पाठमू॒र्धा । अ॒हम्। र॒यी॒णाम् । मू॒र्धा । स॒मा॒नाना॑म् । भू॒या॒स॒म् ॥३.१॥
स्वर रहित मन्त्र
मूर्धाहंरयीणां मूर्धा समानानां भूयासम् ॥
स्वर रहित पद पाठमूर्धा । अहम्। रयीणाम् । मूर्धा । समानानाम् । भूयासम् ॥३.१॥
अथर्ववेद - काण्ड » 16; सूक्त » 3; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(मूर्धा) शिरः। मस्तकवत्प्रधानः (अहम्) (रयीणाम्) विद्यासुवर्णादिधनानाम् (मूर्धा) (समानानाम्) सम्+आङ्+णीञ् प्रापणे-ड तुल्यगुणवताम् (भूयासम्) ॥
इस भाष्य को एडिट करें