अथर्ववेद - काण्ड 16/ सूक्त 3/ मन्त्र 4
सूक्त - आदित्य
देवता - प्राजापत्या त्रिष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
वि॑मो॒कश्च॑मा॒र्द्रप॑विश्च॒ मा हा॑सिष्टामा॒र्द्रदा॑नुश्च मा मात॒रिश्वा॑ च॒ माहा॑सिष्टाम् ॥
स्वर सहित पद पाठवि॒ऽमो॒क: । च॒ । मा॒ । आ॒र्द्रऽप॑वि: । च॒ । मा । हा॒सि॒ष्टा॒म् । आ॒र्द्रऽदा॑नु: । च॒ । मा॒ । मा॒त॒रिश्वा॑ । च॒ । मा । हा॒सि॒ष्टा॒म् ॥३.४॥
स्वर रहित मन्त्र
विमोकश्चमार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च माहासिष्टाम् ॥
स्वर रहित पद पाठविऽमोक: । च । मा । आर्द्रऽपवि: । च । मा । हासिष्टाम् । आर्द्रऽदानु: । च । मा । मातरिश्वा । च । मा । हासिष्टाम् ॥३.४॥
अथर्ववेद - काण्ड » 16; सूक्त » 3; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(विमोकः)मुच्लृ मोचने-घञ् कुत्वं च। दुःखविमोचको गुणः (च) (मा) माम् (आर्द्रपविः)अर्देर्दीर्घश्च। उ० २।१८। अर्द गतौ याचने हिंसायां च-रक्+अच इः। उ० ४।१३९। पूञ्शोधने-इ प्रत्ययः। गतिशोधको गुणः (च) (मा हासिष्टाम्) न त्यजताम् (आर्द्रदानुः)अर्द याचने-रक्+दाभाभ्यां नुः। उ० ३।३२। देङ् पालने-नु। याचकपालको गुणः (मातरिश्वा) माता लक्ष्मीः, वैभवम्। श्वन्नुक्षन्पूषन्०। उ० १।१५९। मातरि+टुओश्वि गतिवृद्ध्योः-कनिन् डित्। मातरि वैभवे ऐश्वर्ये प्रवर्धको गुणः। अन्यत्पूर्ववत् ॥
इस भाष्य को एडिट करें