Loading...
अथर्ववेद > काण्ड 16 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 2/ मन्त्र 6
    सूक्त - वाक् देवता - निचृत विराट् गायत्री छन्दः - अथर्वा सूक्तम् - दुःख मोचन सूक्त

    ऋषी॑णांप्रस्त॒रोऽसि॒ नमो॑ऽस्तु॒ दैवा॑य प्रस्त॒राय॑ ॥

    स्वर सहित पद पाठ

    ऋषी॑णाम् । प्र॒ऽस्त॒र: । अ॒सि॒ । नम॑: । अ॒स्तु॒ । दैवा॑य । प्रऽस्त॒राय॑ ॥२.६॥


    स्वर रहित मन्त्र

    ऋषीणांप्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय ॥

    स्वर रहित पद पाठ

    ऋषीणाम् । प्रऽस्तर: । असि । नम: । अस्तु । दैवाय । प्रऽस्तराय ॥२.६॥

    अथर्ववेद - काण्ड » 16; सूक्त » 2; मन्त्र » 6

    टिप्पणीः - ६−(ऋषीणाम्) सप्त ऋषयः प्रतिहिताःशरीरे षडिन्द्रियाणि। वि० सप्तमी-निरु० १२।३७। इन्द्रियाणाम् (प्रस्तरः)प्रस्तारकः। प्रसारकः परमेश्वरः (असि) (नमः) सत्कारः (अस्तु) (दैवाय) दिव्यगुणवते (प्रस्तराय) प्रसारकाय तुभ्यम् ॥

    इस भाष्य को एडिट करें
    Top