Loading...
अथर्ववेद > काण्ड 16 > सूक्त 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 2/ मन्त्र 1
    सूक्त - वाक् देवता - आसुरी अनुष्टुप् छन्दः - अथर्वा सूक्तम् - दुःख मोचन सूक्त

    निर्दु॑रर्म॒ण्यऊ॒र्जा मधु॑मती॒ वाक् ॥

    स्वर सहित पद पाठ

    नि: । दु॒:ऽअ॒र्म॒ण्य᳡: । ऊ॒र्जा । मधु॑ऽमती । वाक् ॥२.१॥


    स्वर रहित मन्त्र

    निर्दुरर्मण्यऊर्जा मधुमती वाक् ॥

    स्वर रहित पद पाठ

    नि: । दु:ऽअर्मण्य: । ऊर्जा । मधुऽमती । वाक् ॥२.१॥

    अथर्ववेद - काण्ड » 16; सूक्त » 2; मन्त्र » 1

    टिप्पणीः - १−(निः) बहिर्भवतु (दुरर्मण्यः)सर्वधातुभ्यो मनिन्। उ० ४।१४५। दुः+ऋ गतिप्रापणयोः-मनिन्। ऋन्नेभ्यो ङीप्। पा०४।१।५। इति ङीप्, पञ्चमीरूपम्। दुरर्मण्याः। दुर्गतेः (ऊर्जा) ऊर्जबलप्राणनयोः-क्विप्। शक्त्या (मधुमती) ज्ञानवती (वाक्) वाणी ॥

    इस भाष्य को एडिट करें
    Top