अथर्ववेद - काण्ड 16/ सूक्त 4/ मन्त्र 5
सूक्त - आदित्य
देवता - आसुरी गायत्री
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
प्राणा॑पानौ॒ मामा॑ हासिष्टं॒ मा जने॒ प्र मे॑षि ॥
स्वर सहित पद पाठप्राणा॑पानौ । मा । मा॒ । हा॒सि॒ष्ट॒म् । मा । जने॑ । प्र । मे॒षि॒ ॥४.५॥
स्वर रहित मन्त्र
प्राणापानौ मामा हासिष्टं मा जने प्र मेषि ॥
स्वर रहित पद पाठप्राणापानौ । मा । मा । हासिष्टम् । मा । जने । प्र । मेषि ॥४.५॥
अथर्ववेद - काण्ड » 16; सूक्त » 4; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(प्राणापानौ) हेश्वासप्रश्वासौ (मा) माम् (मा हासिष्टम्) नैव त्यजतम् (जने) मनुष्येषु (प्र)प्रकर्षेण (मा मेषि) मीङ् हिंसायाम्-लुङ्। नाशं मा प्राप्नुयाम् ॥
इस भाष्य को एडिट करें