अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 3
सूक्त - दुःस्वप्ननासन
देवता - प्राजापत्या गायत्री
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
स ग्राह्याः॑पाशा॒न्मा मो॑चि ॥
स्वर सहित पद पाठस: । ग्राह्या॑: । पाशा॑त् । मा । मो॒चि॒ ॥८.३॥
स्वर रहित मन्त्र
स ग्राह्याःपाशान्मा मोचि ॥
स्वर रहित पद पाठस: । ग्राह्या: । पाशात् । मा । मोचि ॥८.३॥
अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(सः) कुमार्गी (ग्राह्याः) ग्राहीरोगस्य (पाशात्) बन्धनात् (मा मोचि) न मुक्तो भवतु ॥
इस भाष्य को एडिट करें