Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 4
    सूक्त - दुःस्वप्ननासन देवता - त्रिपदा प्राजापत्या त्रिष्टुप् छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    तस्ये॒दंवर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥

    स्वर सहित पद पाठ

    तस्य॑ । इ॒दम् । वर्च॑: । तेज॑: । प्रा॒णम् । आयु॑: । नि । वे॒ष्ट॒या॒मि॒ । इ॒दम् । ए॒न॒म् । अ॒ध॒राञ्च॑म् । पा॒द॒या॒मि॒ ॥८.४॥


    स्वर रहित मन्त्र

    तस्येदंवर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥

    स्वर रहित पद पाठ

    तस्य । इदम् । वर्च: । तेज: । प्राणम् । आयु: । नि । वेष्टयामि । इदम् । एनम् । अधराञ्चम् । पादयामि ॥८.४॥

    अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 4

    टिप्पणीः - १−आगे के सब मन्त्रोंका भावार्थ इस भावार्थ के समान है ॥ २−मन्त्र १, २, ४ कुछ भेद आ चुके हैं-अ०१०।५।३६ ॥४−(तस्य) कुमार्गणः पुरुषस्य (इदम्) इदानीम् (वर्चः) प्रतापम् (तेजः)प्रकाशम् (प्राणम्) श्वासव्यापारम् (आयुः) जीवनम् (नि) नितराम् (वेष्टयामि)आच्छादयामि (इदम्) इदानीम् (एनम्) कुमार्गिणम् (अधराञ्चम्) अधोगतम् (पादयामि)पादेन प्रहरामि ॥

    इस भाष्य को एडिट करें
    Top