अथर्ववेद - काण्ड 19/ सूक्त 18/ मन्त्र 1
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - साम्नी त्रिष्टुप्
सूक्तम् - सुरक्षा सूक्त
अ॒ग्निं ते वसु॑वन्तमृच्छन्तु। ये मा॑ऽघा॒यवः॒ प्राच्या॑ दि॒शोऽभि॒दासा॑त् ॥
स्वर सहित पद पाठअ॒ग्निम्। ते। वसु॑ऽवन्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। प्राच्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त्॥ १८.१॥
स्वर रहित मन्त्र
अग्निं ते वसुवन्तमृच्छन्तु। ये माऽघायवः प्राच्या दिशोऽभिदासात् ॥
स्वर रहित पद पाठअग्निम्। ते। वसुऽवन्तम्। ऋच्छन्तु। ये। मा। अघऽयवः। प्राच्याः। दिशः। अभिऽदासात्॥ १८.१॥
अथर्ववेद - काण्ड » 19; सूक्त » 18; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - इस सूक्त के मन्त्रों को यथाक्रम गत सूक्त के मन्त्रों से मिलाओ ॥१−(अग्निम्) ज्ञानस्वरूप परमेश्वरम् (ते) अघायवः (वसुवन्तम्) संज्ञायाम्। पा०८।२।११। इति मतोर्वः। श्रेष्ठगुणस्य स्वामिनम् (ऋच्छन्तु) ऋच्छतिः परिचरणकर्मा-निघ०३।५। परिचरन्तु। सेवन्ताम् (ये) (मा) माम् (अघायवः) अघ-क्यच् परेच्छायाम्। अश्वाघस्यात्। पा०७।४।३७। इत्यात्त्वम्। क्याच्छन्दसि। पा०३।२।१७०। इति उ प्रत्ययः। पापमिच्छन्तः। जिघांसवः। (प्राच्याः) पूर्वस्याः। अभिमुखीभूतायाः (दिशः) (अभिदासात्) लेटि बहुवचनस्यैकवचनम्। सर्वतो दासेयुः। हिंस्युः ॥
इस भाष्य को एडिट करें