अथर्ववेद - काण्ड 19/ सूक्त 7/ मन्त्र 3
सूक्त - गार्ग्यः
देवता - नक्षत्राणि
छन्दः - त्रिष्टुप्
सूक्तम् - नक्षत्र सूक्त
पुण्यं॒ पूर्वा॒ फल्गु॑न्यौ॒ चात्र॒ हस्त॑श्चि॒त्रा शि॒वा स्वा॒ति सु॒खो मे॑ अस्तु। राधे॑ वि॒शाखे॑ सु॒हवा॑नुरा॒धा ज्येष्ठा॑ सु॒नक्ष॑त्र॒मरि॑ष्ट॒ मूल॑म् ॥
स्वर सहित पद पाठपुण्य॑म्। पूर्वा॑। फल्गु॑न्यौ। च॒। अत्र॑। हस्तः॑। चि॒त्रा। शि॒वा। स्वा॒ति। सु॒ऽखः। मे॒। अ॒स्तु॒। राधे॑। वि॒ऽशाखे॑। सु॒ऽहवा॑। अ॒नु॒ऽरा॒धा। ज्येष्ठा॑। सु॒ऽनक्ष॑त्रम्। अरि॑ष्ट। मूल॑म् ॥७.३॥
स्वर रहित मन्त्र
पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु। राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् ॥
स्वर रहित पद पाठपुण्यम्। पूर्वा। फल्गुन्यौ। च। अत्र। हस्तः। चित्रा। शिवा। स्वाति। सुऽखः। मे। अस्तु। राधे। विऽशाखे। सुऽहवा। अनुऽराधा। ज्येष्ठा। सुऽनक्षत्रम्। अरिष्ट। मूलम् ॥७.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 7; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - इस मन्त्र में इन नक्षत्रों का वर्णन है। ९−पूर्वाफल्गुनी [पहिली फल्गुनी वा फल उत्पन्न करनेवाली, खाट की आकृति, दो तारापुञ्ज, ग्यारहवाँ नक्षत्र], १०−उत्तराफल्गुनी [पिछली फल्गुनी फल उत्पन्न करनेवाली, खाट की आकृति, दो तारापुञ्ज बारहवाँ नक्षत्र], ११−हस्त [हाथ की आकृति, पाँच तारापुञ्ज, तेरहवाँ नक्षत्र], १२−चित्रा [विचित्र वा अद्भुत, मोती समान उज्ज्वल, एक तारा, चौदहवाँ नक्षत्र], १३−स्वाति [अपने आप चलनेवाली कुंकुम समान लाल, एक तारा, पन्द्रहवाँ नक्षत्र], १४−विशाखा [विशेष शाखाओंवाली, इसका नाम (राधा) सिद्धि करनेवाली भी है, तोरण वा बड़े द्वार समान आकृति, चार तारापुञ्ज, सोलहवाँ नक्षत्र], १५−अनुराधा [राधा अर्थात् विशाखा के पीछे चलनेवाली, सर्प−आकृति, सात तारापुञ्ज, सत्तरहवाँ नक्षत्र], १६−ज्येष्ठा [सब से बड़ी वा श्रेष्ठ, सूअर के दाँत की आकृति, तीन तारापुञ्ज, अठारहवाँ नक्षत्र], १७−मूल [वा मूला अर्थात् जड़ समान दृढ़, सिंह पूछ-आकृति वा शंख मूर्ति, नव तारापुञ्ज, उन्नीसवाँ नक्षत्र] ॥ ३−(पुण्यम्) शुद्धं नक्षत्रम् (पूर्वा) पूर्वभवा (फल्गुन्यौ) अ० १४।१।१३। फलेर्गुक् च। उ० ३।५६। फल निष्पत्तौ−उनन्, गुक्-च, ङीप्। फलन्ति वृक्षा यत्र। पूर्वाफल्गुनी उत्तराफल्गुनी च द्वे। फल्गुनी प्रोष्ठपदानां च नक्षत्रे। पा० १।२।६०। इति द्विवचनं वा। खट्वाकृति तारकाद्वयात्मकमेकादशनक्षत्रम् (च) उत्तराफल्गुनी, पूर्ववत्, द्वादशनक्षत्रम् (अत्र) अस्मिन् नक्षत्रगणे (हस्तः) हसिमृग्रिण्०। उ० ३।८६। हस विकाशे-तन्। हस्ता। हस्ताकृति पञ्चतारात्मकं त्रयोदशनक्षत्रम् (चित्रा) चित्र लेख्ये अद्भुते च-अच्, टाप्। मुक्तावदुज्ज्वलमेकतारात्मकं चतुर्दशनक्षत्रम् (शिवा) मङ्गलकारिणी (स्वाति) स्व+अत सातत्यगमने-इन्, सोर्लुक्। स्वातिः। स्वेनैवाततीति कुङ्कुमसदृशारुणैकतारात्मकं पञ्चदशनक्षत्रम् (सुखः) सुखप्रदः (मे) मह्यम् (अस्तु) राधे राध्नोति साधयति कार्याणि, राध संसिद्धौ-अच्, टाप्। हे सिद्धिकारिके। एतद् विशाखा नक्षत्रस्य नामापि (विशाखे) वि+शाखृ व्याप्तौ-अच्, टाप्। विशिष्टाः शाखाः प्रकारा यस्याः सा तत्सम्बुद्धौ। तोरणाकारचतुस्तारामयं षोडशनक्षत्रम् (सुहवा) सुष्ठु आह्वातव्या (अनुराधा) राधां विशाखामनुगता। सर्पाकृति सप्ततारामयं सप्तदशनक्षत्रम् (ज्येष्ठा) सर्ववृद्धा सर्वश्रेष्ठा वा। शूकरदन्ताकृति तारात्रयात्मकम्, अष्टादशनक्षत्रम् (सुनक्षत्रम्) णक्ष गतौ-अत्रन्। शोभनं गमनशीलं नक्षत्रम् (अरिष्ट) रिष हिंसायाम्-क्त। विभक्तेर्लुक्। अरिष्टम्। अहिंसितम्। शुभम् (मूलम्) मूल प्रतिष्ठायाम्-क, यद्वा। मूशक्यविभ्यः क्लः। उ० ४।१०८। मूङ् बन्धने−क्ल, सिंहपुच्छाकारं शंखमूर्ति वा नवतारामयम्, ऊनविंशनक्षत्रम् ॥
इस भाष्य को एडिट करें