Loading...
अथर्ववेद > काण्ड 2 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 11/ मन्त्र 1
    सूक्त - शुक्रः देवता - कृत्यादूषणम् छन्दः - चतुष्पदा विराड्गायत्री सूक्तम् - श्रेयः प्राप्ति सूक्त

    दूष्या॒ दूषि॑रसि हे॒त्या हे॒तिर॑सि मे॒न्या मे॒निर॑सि। आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥

    स्वर सहित पद पाठ

    दूष्या॑: । दूषि॑: । अ॒सि॒ । हे॒त्या: । हे॒ति: । अ॒सि॒ । मे॒न्या: । मे॒नि: । अ॒सि॒ । आ॒प्नु॒हि । श्रेयां॑सम् । अति॑ । स॒मम् । क्रा॒म॒ ॥११.१॥


    स्वर रहित मन्त्र

    दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि। आप्नुहि श्रेयांसमति समं क्राम ॥

    स्वर रहित पद पाठ

    दूष्या: । दूषि: । असि । हेत्या: । हेति: । असि । मेन्या: । मेनि: । असि । आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥११.१॥

    अथर्ववेद - काण्ड » 2; सूक्त » 11; मन्त्र » 1

    टिप्पणीः - १–दूष्याः। अ० १।२३।४। दुष दुष्टकर्मणि–इन्। दुष्टक्रियायाः। दूषिः। दूषकः, निवारकः–इति सायणोऽपि। असि। भवसि। हेत्याः। ऊतियूतिजूतिसातिहेतिकीर्तयश्च पा० ३।३।९७। इति हन हिंसागत्योः, यद्वा, हि गतिवृद्ध्योः–क्तिनि हन्तेर्नकारस्येत्वम्, हिनोतेर्गुणश्च निपात्यते। हेतिर्वज्रनाम–निघ० २।२०। वज्रस्य। आयुधस्य। हेतिः। अस्त्रम्। मेन्याः। वीज्याज्वरिभ्यो निः। उ० ४।४८। इति मिञ् हिंसायाम्–नि। मेनिर्वज्रनाम–निघ० २।२०। वज्रस्य। मेनिः। वज्रः। आप्नुहि। प्राप्नुहि। श्रेयांसम्। द्विवचनविभज्योपपदे तरबीयसुनौ। पा० ५।३।५७। इति प्रशस्य–ईयसुन्। प्रशस्यस्य श्रः। पा० ५।३।६०। इति प्रशस्यस्य श्र इत्यादेशः। प्रशस्यतरम्। अधिकगुणवन्तं पुरुषं परमात्मानं मनुष्यं वा। अति। अतीत्य। उल्लङ्घ्य। समम्। समानम्। तुल्यबलिनम्। क्राम। क्रमु पादविक्षेपे–लोट्। अग्रे गच्छ ॥

    इस भाष्य को एडिट करें
    Top