Loading...
अथर्ववेद > काण्ड 2 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 11/ मन्त्र 4
    सूक्त - शुक्रः देवता - कृत्यादूषणम् छन्दः - पिपीलिकमध्यानिचृद्गायत्री सूक्तम् - श्रेयः प्राप्ति सूक्त

    सू॒रिर॑सि वर्चो॒धा अ॑सि तनू॒पानो॑ ऽसि। आ॑प्नु॒हि श्रेयां॑स॒मति॑ स॒मं क्रा॑म ॥

    स्वर सहित पद पाठ

    सू॒रि: । अ॒सि॒ । व॒र्च॒:ऽधा: । अ॒सि॒ । त॒नू॒ऽपान॑: । अ॒सि॒ । आ॒प्नु॒हि । श्रेयां॑सम् । अति॑ । स॒मम् । क्रा॒म॒ ॥११.४॥


    स्वर रहित मन्त्र

    सूरिरसि वर्चोधा असि तनूपानो ऽसि। आप्नुहि श्रेयांसमति समं क्राम ॥

    स्वर रहित पद पाठ

    सूरि: । असि । वर्च:ऽधा: । असि । तनूऽपान: । असि । आप्नुहि । श्रेयांसम् । अति । समम् । क्राम ॥११.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 11; मन्त्र » 4

    टिप्पणीः - ४–सूरिः। सूङः क्रिः उ० ४।६४। इति षूङ् प्राणिप्रसवे, यद्वा, षू प्रेरणे क्रि। सूते उत्पादयति, सुवति प्रेरयति वा सद्वाक्यानि। स्तोता–निघ० ३।१६। अभिज्ञः। पण्डितः। वर्चोधाः। वर्चस्+धाञ्–विच्। वर्चः–अ० १।९।४। वर्चसः, अन्नस्य तेजसो वा धाता। तनूपानः। तनू+पा रक्षणे–भावे ल्युट्। तनूनां पानं रक्षणं यस्मात् सः। शरीररक्षकः ॥

    इस भाष्य को एडिट करें
    Top