Loading...
अथर्ववेद > काण्ड 2 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 4
    सूक्त - शम्भुः देवता - द्यावापृथिवी, आयुः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायु प्राप्ति सूक्त

    द्यौष्ट्वा॑ पि॒ता पृ॑थि॒वी मा॒ता ज॒रामृ॑त्युं कृणुतां संविदा॒ने। यथा॒ जीवा॒ अदि॑तेरु॒पस्थे॑ प्राणापा॒नाभ्यां॑ गुपि॒तः श॒तं हिमाः॑ ॥

    स्वर सहित पद पाठ

    द्यौ: । त्वा॒ । पि॒ता । पृ॒थि॒वी । मा॒ता । ज॒राऽमृ॑त्युम् । कृ॒णु॒ता॒म् । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । यथा॑ । जीवा॑: । अदि॑ते: । उ॒प‍स्थे॑ । प्रा॒णा॒पा॒नाभ्या॑म् । गु॒पि॒त: । श॒तम् । हिमा॑: ॥२८.४॥


    स्वर रहित मन्त्र

    द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने। यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥

    स्वर रहित पद पाठ

    द्यौ: । त्वा । पिता । पृथिवी । माता । जराऽमृत्युम् । कृणुताम् । संविदाने इति सम्ऽविदाने । यथा । जीवा: । अदिते: । उप‍स्थे । प्राणापानाभ्याम् । गुपित: । शतम् । हिमा: ॥२८.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 4

    टिप्पणीः - ४–द्यौः। अ० २।१२।६। द्योतमानः सूर्यः। त्वा। त्वां प्राणिनम्। पिता। अ० १।२।१। रक्षकः। जनकः। तद्वदुपकारकः। पृथिवी। अ० १।२।१। प्रख्याता भूमिः। माता। अ० १।२।१। मानकर्त्री, जननी। जरामृत्युम्। व्याख्यातं म० २। यशस्विनं कृणुताम्। कुरुताम्। संविदाने। मं० २। ऐक्यमते प्राप्ते। यथा। यस्मात् कारणात्। जीवाः। जीव प्राणधारणे–लेटि आडागमः। त्वं जीवेः। प्राणान् धरेः। अदितेः। कृत्यल्युटो बहुलम्। पा० ३।३।११३। इति दीङ् क्षये, दो अवखण्डने, दाप् लवने–क्तिन्। द्यतिस्यतिमास्थामित्ति किति। पा० ७।४।४०। इति इत्वम्। दीङ् पक्षे ह्रस्वत्वं, नञ्समासः। अदितिः पृथिवी–निघ० १।१। वाक्–निघ० १।११। गौः–निघ० २।११। अदीना देवमाता–निरु० ४।२२। मध्यस्थानदेवतासु “प्रथमगामिनी–” निरु० ११।२२। अक्षीणस्य अखण्डस्य वा परमेश्वरस्य, अथवा अदीनाया देवमातुः, मनुष्यसूर्यादिदिव्यपदार्थानां जनन्याः प्रकृतेः पृथिव्या वा। उपस्थे। क्रोडे। उत्सङ्गे। प्राणापानाभ्याम्। म० ३। श्वासनिःश्वासाभ्याम्। गुपितः। गुपू रक्षणे–क्त। रक्षितः। शतम्। अपरिमिताः। हिमाः। हन्तेर्हि च। उ० १।१४७। इति हन हिंसागत्योः–मक्। अर्शआद्यच्–टाप्। हिमं तुषारोऽस्ति यस्याम्। हेमन्तान् संवत्सरान्। कालाध्वनोरत्यन्तसंयोगे। पा० २।३।५। इति द्वितीया ॥

    इस भाष्य को एडिट करें
    Top