अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 3
सूक्त - प्रजापतिः
देवता - ओषधिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त
यत्सु॑प॒र्णा वि॑व॒क्षवो॑ अनमी॒वा वि॑व॒क्षवः॑। तत्र॑ मे गछता॒द्धवं॑ श॒ल्य इ॑व॒ कुल्म॑लं॒ यथा॑ ॥
स्वर सहित पद पाठयत् । सु॒ऽप॒र्णा: । वि॒व॒क्षव॑: । अ॒न॒मी॒वा: । वि॒व॒क्षव॑: । तत्र॑ । मे॒ । ग॒च्छ॒ता॒त् । हव॑म् । श॒ल्य:ऽइ॑व । कुल्म॑लम् । यथा॑ ॥३०.३॥
स्वर रहित मन्त्र
यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः। तत्र मे गछताद्धवं शल्य इव कुल्मलं यथा ॥
स्वर रहित पद पाठयत् । सुऽपर्णा: । विवक्षव: । अनमीवा: । विवक्षव: । तत्र । मे । गच्छतात् । हवम् । शल्य:ऽइव । कुल्मलम् । यथा ॥३०.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३–यत्। यत्र स्थाने। सुपर्णाः। अ० १।२४।१। सुपालनाः, सुपूरणाः। सुपतनशीला गरुडादयः पक्षिणो यथा। विवक्षवः। भृमृशीङ्०। उ० १।७। इति वि+वक्ष रोषसंहत्योः–उ। विविधं राशीकरणशीलाः, विद्यासुवर्णादीनाम्। अनमीवाः। अ० २।२९।६। रोगरहितः। स्वस्थाः। विवक्षवः। ब्रुवः सनि वच्यादेशे। सनाशंसभिक्ष उः। पा० ३।२।१६८। उ प्रत्ययः। वक्तुमिच्छवः। तत्र। तस्मिन् स्थाने। मे। मम। गच्छतात्। प्राप्नुयात् वरः कन्या वा। हवम्। अ० १।१५।२। ह्वेञ्–अप्। आवाहनम्। विज्ञापनम्। शल्यः। सानसिवर्णसिपर्णसि..... शल्याः। उ० ४।१०७। इति शल गतौ–य। वाणाग्रभागः। शस्त्रविशेषः। कुल्मलम्। कुषेर्लश्च। उ० ४।१८८। इति कुष निष्कर्षे, दीप्तौ क्मलन्। षस्य लः। कुष्मलम्। छेदनम्। वाणदण्डछिद्रम् ॥
इस भाष्य को एडिट करें