Loading...
अथर्ववेद > काण्ड 2 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 5
    सूक्त - प्रजापतिः देवता - दम्पती छन्दः - अनुष्टुप् सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त

    एयम॑ग॒न्पति॑कामा॒ जनि॑कामो॒ऽहमाग॑मम्। अश्वः॒ कनि॑क्रद॒द्यथा॒ भगे॑ना॒हं स॒हाग॑मम् ॥

    स्वर सहित पद पाठ

    आ । इ॒यम् । अ॒ग॒न् । पति॑ऽकामा । जनि॑ऽकाम: । अ॒हम् । आ । अ॒ग॒म॒म् । अश्व॑: । कनि॑क्रदत् । यथा॑ । भगे॑न । अ॒हम् । स॒ह । आ । अ॒ग॒म॒म् ॥३०.५॥


    स्वर रहित मन्त्र

    एयमगन्पतिकामा जनिकामोऽहमागमम्। अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥

    स्वर रहित पद पाठ

    आ । इयम् । अगन् । पतिऽकामा । जनिऽकाम: । अहम् । आ । अगमम् । अश्व: । कनिक्रदत् । यथा । भगेन । अहम् । सह । आ । अगमम् ॥३०.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 5

    टिप्पणीः - ५–इयम्। कमनीया कन्या। आ+अगन्। गमेर्लुङि तिपि च्लेर्लुकि। मो नो धातोः। पा० ८।२।६४। इति नत्वम्। आगमत्। पतिकामा। भर्त्तारमिच्छन्ती। जनिकामः। जनिघसिभ्यामिण्। उ० ४।१३०। इति जन जनने वा जनी प्रादुर्भावे–इण्। जनिवध्योश्च। पा० ७।३।३५। इति वृद्धिनिषेधः। जनयति वीरपुत्रान् जायते सुखमनया सा जनिर्जाया। तां कामयमानः। अहम्। वरः। आ+अगमम्। आगतवानस्मि। अश्वः। अ० १।१६।४। तुरङ्गः। कनिक्रदत्। दाधर्त्तिदर्द्धर्त्ति०। पा० ७।४।६५। इति क्रन्द आह्वाने यङि शत्रन्तो निपातितः। भृशं हेषां कुर्वन्। भगेन। भजनीयेन पत्नीरूपैश्वर्येण। सह। सङ्गतः ॥

    इस भाष्य को एडिट करें
    Top