Loading...
अथर्ववेद > काण्ड 2 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 6/ मन्त्र 3
    सूक्त - शौनकः देवता - अग्निः छन्दः - त्रिष्टुप् सूक्तम् - सपत्नहाग्नि

    त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः। स॑पत्न॒हाग्ने॑ अभिमाति॒जिद्भ॑व॒ स्वे गये॑ जागृ॒ह्यप्र॑युछन् ॥

    स्वर सहित पद पाठ

    त्वाम् । अ॒ग्ने॒ । वृ॒ण॒ते॒ । ब्रा॒ह्म॒णा: । इ॒मे । शि॒व: । अ॒ग्ने॒ । स॒म्ऽवर॑णे । भ॒व॒ । न॒: । स॒प॒त्न॒ऽहा । अ॒ग्ने॒ । अ॒भि॒मा॒ति॒ऽजित् । भ॒व॒ । स्वे । गये॑ । जा॒गृ॒हि॒ । अप्र॑ऽयुच्छन् ॥६.३॥


    स्वर रहित मन्त्र

    त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः। सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुछन् ॥

    स्वर रहित पद पाठ

    त्वाम् । अग्ने । वृणते । ब्राह्मणा: । इमे । शिव: । अग्ने । सम्ऽवरणे । भव । न: । सपत्नऽहा । अग्ने । अभिमातिऽजित् । भव । स्वे । गये । जागृहि । अप्रऽयुच्छन् ॥६.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 6; मन्त्र » 3

    टिप्पणीः - ३–वृणते। वृञ् संभक्तौ। संभजन्ते। स्वीकुर्वन्ति। ब्राह्मणाः। ब्रह्म वेदः परमेश्वरो वा। ब्रह्म जानातीति ब्राह्मणः। तदधीते तद्वेद। पा० ४।२।५९। इति ब्रह्म–अण्। वेदविदः। ब्रह्मज्ञानिनः। शिवः। सर्वनिघृष्वरिष्वलष्वशिव०। उ० १।१५३। इति शीङ् शयने, अथवा शिञ् छेदने–वन्। निपातनात् साधुः। शेरते शुभगुणा यत्र, यद्वा, शिनोति छिनत्ति दुःखानि यः। मङ्गलकारी। संवरणे। सहवरणे। सम्यक् स्वीकरणे। भवा। भव। द्व्यचोऽतस्तिङः। पा० ६।३।१३५। इति दीर्घः। सपत्नहा। अ० १।२९।५। शत्रुहन्ता। अभिमातिजित्। अभि+मा माने कर्तरि क्तिच्+जि क्विप्, तुक् च। अभिमानिनां जेता। गये। अघ्न्यादयश्च। उ० ४।११२। इति गम्लृ वा गाङ् गतौ, वा गा गाने–यक्। गच्छति पितृवंशं गीयते वा। गयः=अपत्यम्–निघ० २।२। धनम्–निघ० २।१०। गृहम्–निघ० ३।४। अपत्ये। धने। गृहे, पदे, अधिकारे। जागृहि। प्रबुद्धो भव। अप्रयुच्छन्। युच्छ प्रमादे–शतृ। अप्रमाद्यन्। सावधानो भवन् ॥

    इस भाष्य को एडिट करें
    Top