Loading...
अथर्ववेद > काण्ड 2 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - वनस्पतिः, यक्ष्मनाशनम् छन्दः - अनुष्टुप् सूक्तम् - दीर्घायु प्राप्ति सूक्त

    अधी॑ती॒रध्य॑गाद॒यमधि॑ जीवपु॒रा अ॑गन्। श॒तं ह्य॑स्य भि॒षजः॑ स॒हस्र॑मु॒त वी॒रुधः॑ ॥

    स्वर सहित पद पाठ

    अधि॑ऽइती: । अधि॑ । अ॒गा॒त् । अ॒यम् । अधि॑ । जी॒व॒ऽपु॒रा: । अ॒ग॒त् । श॒तम् । हि । अ॒स्य॒ । भि॒षज॑: । स॒हस्र॑म् । उ॒त । वी॒रुध॑: ॥९.३॥


    स्वर रहित मन्त्र

    अधीतीरध्यगादयमधि जीवपुरा अगन्। शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥

    स्वर रहित पद पाठ

    अधिऽइती: । अधि । अगात् । अयम् । अधि । जीवऽपुरा: । अगत् । शतम् । हि । अस्य । भिषज: । सहस्रम् । उत । वीरुध: ॥९.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 3

    टिप्पणीः - ३–अधीतीः। अधि+इङ् अध्ययने, यद्वा, इक् स्मरणे–क्तिन्। अध्येतव्यान् वेदान्। स्मर्तव्यान् पदार्थान्। अधि+अगात्। इणो गा लुङि। पा० २।४।४५। तत्रैव वार्त्तिकम्। इण्वदिक इति वक्तव्यम्। इति इक् स्मरणे–लुङि गादेशः। अस्मार्षीत्। स्मृतवान्। जीवपुराः। ऋक्पूरब्धूःपथामानक्षे। पा० ५।४।७४। इति पुर् इत्यस्य अकारः समासान्तः। जीवानां पुरः पुराणि नगराणि पत्तनानि अधि+अगन्। गमेर्लुङि। मो नो धातोः। पा० ८।२।६४। इति नत्वम्। अध्यगमत्। अज्ञासीत्। हि। यस्मात् कारणात्। शतम्, सहस्रम्। अपरिमिताः। भिषजः। बिभेति रोगो यस्मादिति भिषक्। भियः षुग्घ्रस्वश्च। उ० १।१३८। इति ञिभी भये–अजि। षुगागमो ह्रस्वश्च। वैद्याः। वीरुधः। अ० २।७।१। ओषधयः ॥

    इस भाष्य को एडिट करें
    Top