Loading...
अथर्ववेद > काण्ड 20 > सूक्त 124

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 124/ मन्त्र 1
    सूक्त - वामदेवः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-१२४

    कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑। कया॒ शचि॑ष्ठया वृ॒ता ॥

    स्वर सहित पद पाठ

    कया॑ । न॒: । चि॒त्र: । आ । भु॒व॒त् । ऊ॒ती । स॒दाऽवृ॑ध: । सखा॑ ॥ कया॑ । शचि॑ष्ठया । वृ॒ता ॥१२४.१॥


    स्वर रहित मन्त्र

    कया नश्चित्र आ भुवदूती सदावृधः सखा। कया शचिष्ठया वृता ॥

    स्वर रहित पद पाठ

    कया । न: । चित्र: । आ । भुवत् । ऊती । सदाऽवृध: । सखा ॥ कया । शचिष्ठया । वृता ॥१२४.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 124; मन्त्र » 1

    टिप्पणीः - मन्त्र १-३ ऋग्वेद में हैं-४।३१।१-३; यजर्वेद २७।३९-४१ तथा ३६।४-६; सामवेद उ० १।१। तृच १२, म० १ सा० पू० २।८। ॥ १−(कया) अन्येष्वपि दृश्यते। पा० ३।२।१०१। कमेः क्रमेर्वा-डप्रत्ययः क्रमे रेफलोपः स्त्रियां टाप्। कः कमनो वा क्रमणो वा सुखो वा-निरु १०।२२। कमनीयया क्रमणशीलया गतिवत्या। सुखप्रदया। अथवा प्रश्नवाचकोऽस्ति (नः) अस्माकम् (चित्रः) अमिचिमि०। उ० ४।१६४। चिञ् चयने-क्त्र। चित्रं चायनीयम्-निरु० १२।६। अद्भुतः। पूज्यः (आ) समन्तात् (भुवत्) भवतेर्लेट्। भवेत् (ऊती) उत्या रक्षया। गत्या (सदावृधः) वृधु-क। सदा वर्धमानो वर्धयिता वा (सखा) सुहृद् (कया) (शचिष्ठया) शची-इष्ठन् मत्वर्थीयलोपः। शची=वाक्-निघ० १।११। कर्म-२।१। प्रज्ञा-३।११। अतिश्रेष्ठया वाचा क्रियया प्रज्ञया वा युक्त्या (वृता) वृतु-क्विप्। वृत्या। वर्तनेन ॥

    इस भाष्य को एडिट करें
    Top